Declension table of ?aririṣita

Deva

MasculineSingularDualPlural
Nominativeaririṣitaḥ aririṣitau aririṣitāḥ
Vocativeaririṣita aririṣitau aririṣitāḥ
Accusativeaririṣitam aririṣitau aririṣitān
Instrumentalaririṣitena aririṣitābhyām aririṣitaiḥ aririṣitebhiḥ
Dativeaririṣitāya aririṣitābhyām aririṣitebhyaḥ
Ablativeaririṣitāt aririṣitābhyām aririṣitebhyaḥ
Genitiveaririṣitasya aririṣitayoḥ aririṣitānām
Locativeaririṣite aririṣitayoḥ aririṣiteṣu

Compound aririṣita -

Adverb -aririṣitam -aririṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria