Declension table of ?aririṣantī

Deva

FeminineSingularDualPlural
Nominativeaririṣantī aririṣantyau aririṣantyaḥ
Vocativeaririṣanti aririṣantyau aririṣantyaḥ
Accusativeaririṣantīm aririṣantyau aririṣantīḥ
Instrumentalaririṣantyā aririṣantībhyām aririṣantībhiḥ
Dativeaririṣantyai aririṣantībhyām aririṣantībhyaḥ
Ablativeaririṣantyāḥ aririṣantībhyām aririṣantībhyaḥ
Genitiveaririṣantyāḥ aririṣantyoḥ aririṣantīnām
Locativeaririṣantyām aririṣantyoḥ aririṣantīṣu

Compound aririṣanti - aririṣantī -

Adverb -aririṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria