Declension table of ?aririṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeaririṣaṇīyam aririṣaṇīye aririṣaṇīyāni
Vocativeaririṣaṇīya aririṣaṇīye aririṣaṇīyāni
Accusativeaririṣaṇīyam aririṣaṇīye aririṣaṇīyāni
Instrumentalaririṣaṇīyena aririṣaṇīyābhyām aririṣaṇīyaiḥ
Dativeaririṣaṇīyāya aririṣaṇīyābhyām aririṣaṇīyebhyaḥ
Ablativeaririṣaṇīyāt aririṣaṇīyābhyām aririṣaṇīyebhyaḥ
Genitiveaririṣaṇīyasya aririṣaṇīyayoḥ aririṣaṇīyānām
Locativeaririṣaṇīye aririṣaṇīyayoḥ aririṣaṇīyeṣu

Compound aririṣaṇīya -

Adverb -aririṣaṇīyam -aririṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria