Declension table of ?aririṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeaririṣaṇīyaḥ aririṣaṇīyau aririṣaṇīyāḥ
Vocativeaririṣaṇīya aririṣaṇīyau aririṣaṇīyāḥ
Accusativeaririṣaṇīyam aririṣaṇīyau aririṣaṇīyān
Instrumentalaririṣaṇīyena aririṣaṇīyābhyām aririṣaṇīyaiḥ aririṣaṇīyebhiḥ
Dativeaririṣaṇīyāya aririṣaṇīyābhyām aririṣaṇīyebhyaḥ
Ablativeaririṣaṇīyāt aririṣaṇīyābhyām aririṣaṇīyebhyaḥ
Genitiveaririṣaṇīyasya aririṣaṇīyayoḥ aririṣaṇīyānām
Locativeaririṣaṇīye aririṣaṇīyayoḥ aririṣaṇīyeṣu

Compound aririṣaṇīya -

Adverb -aririṣaṇīyam -aririṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria