Declension table of ?ariktā

Deva

FeminineSingularDualPlural
Nominativeariktā arikte ariktāḥ
Vocativearikte arikte ariktāḥ
Accusativeariktām arikte ariktāḥ
Instrumentalariktayā ariktābhyām ariktābhiḥ
Dativeariktāyai ariktābhyām ariktābhyaḥ
Ablativeariktāyāḥ ariktābhyām ariktābhyaḥ
Genitiveariktāyāḥ ariktayoḥ ariktānām
Locativeariktāyām ariktayoḥ ariktāsu

Adverb -ariktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria