सुबन्तावली ?अरिष्टरथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरिष्टरथम् अरिष्टरथे अरिष्टरथानि
सम्बोधनम्अरिष्टरथ अरिष्टरथे अरिष्टरथानि
द्वितीयाअरिष्टरथम् अरिष्टरथे अरिष्टरथानि
तृतीयाअरिष्टरथेन अरिष्टरथाभ्याम् अरिष्टरथैः
चतुर्थीअरिष्टरथाय अरिष्टरथाभ्याम् अरिष्टरथेभ्यः
पञ्चमीअरिष्टरथात् अरिष्टरथाभ्याम् अरिष्टरथेभ्यः
षष्ठीअरिष्टरथस्य अरिष्टरथयोः अरिष्टरथानाम्
सप्तमीअरिष्टरथे अरिष्टरथयोः अरिष्टरथेषु

समास अरिष्टरथ

अव्यय ॰अरिष्टरथम् ॰अरिष्टरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria