सुबन्तावली ?अरिष्टहन्

Roma

पुमान्एकद्विबहु
प्रथमाअरिष्टहा अरिष्टहनौ अरिष्टहनः
सम्बोधनम्अरिष्टहन् अरिष्टहनौ अरिष्टहनः
द्वितीयाअरिष्टहनम् अरिष्टहनौ अरिष्टघ्नः
तृतीयाअरिष्टघ्ना अरिष्टहभ्याम् अरिष्टहभिः
चतुर्थीअरिष्टघ्ने अरिष्टहभ्याम् अरिष्टहभ्यः
पञ्चमीअरिष्टघ्नः अरिष्टहभ्याम् अरिष्टहभ्यः
षष्ठीअरिष्टघ्नः अरिष्टघ्नोः अरिष्टघ्नाम्
सप्तमीअरिष्टहनि अरिष्टघ्नि अरिष्टघ्नोः अरिष्टहसु

अव्यय ॰अरिष्टहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria