सुबन्तावली ?अरिष्टगु

Roma

पुमान्एकद्विबहु
प्रथमाअरिष्टगुः अरिष्टगू अरिष्टगवः
सम्बोधनम्अरिष्टगो अरिष्टगू अरिष्टगवः
द्वितीयाअरिष्टगुम् अरिष्टगू अरिष्टगून्
तृतीयाअरिष्टगुना अरिष्टगुभ्याम् अरिष्टगुभिः
चतुर्थीअरिष्टगवे अरिष्टगुभ्याम् अरिष्टगुभ्यः
पञ्चमीअरिष्टगोः अरिष्टगुभ्याम् अरिष्टगुभ्यः
षष्ठीअरिष्टगोः अरिष्टग्वोः अरिष्टगूनाम्
सप्तमीअरिष्टगौ अरिष्टग्वोः अरिष्टगुषु

समास अरिष्टगु

अव्यय ॰अरिष्टगु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria