सुबन्तावली ?अरिष्टग्राम

Roma

पुमान्एकद्विबहु
प्रथमाअरिष्टग्रामः अरिष्टग्रामौ अरिष्टग्रामाः
सम्बोधनम्अरिष्टग्राम अरिष्टग्रामौ अरिष्टग्रामाः
द्वितीयाअरिष्टग्रामम् अरिष्टग्रामौ अरिष्टग्रामान्
तृतीयाअरिष्टग्रामेण अरिष्टग्रामाभ्याम् अरिष्टग्रामैः अरिष्टग्रामेभिः
चतुर्थीअरिष्टग्रामाय अरिष्टग्रामाभ्याम् अरिष्टग्रामेभ्यः
पञ्चमीअरिष्टग्रामात् अरिष्टग्रामाभ्याम् अरिष्टग्रामेभ्यः
षष्ठीअरिष्टग्रामस्य अरिष्टग्रामयोः अरिष्टग्रामाणाम्
सप्तमीअरिष्टग्रामे अरिष्टग्रामयोः अरिष्टग्रामेषु

समास अरिष्टग्राम

अव्यय ॰अरिष्टग्रामम् ॰अरिष्टग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria