सुबन्तावली ?अरिष्टभर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमाअरिष्टभर्मणा अरिष्टभर्मणे अरिष्टभर्मणाः
सम्बोधनम्अरिष्टभर्मणे अरिष्टभर्मणे अरिष्टभर्मणाः
द्वितीयाअरिष्टभर्मणाम् अरिष्टभर्मणे अरिष्टभर्मणाः
तृतीयाअरिष्टभर्मणया अरिष्टभर्मणाभ्याम् अरिष्टभर्मणाभिः
चतुर्थीअरिष्टभर्मणायै अरिष्टभर्मणाभ्याम् अरिष्टभर्मणाभ्यः
पञ्चमीअरिष्टभर्मणायाः अरिष्टभर्मणाभ्याम् अरिष्टभर्मणाभ्यः
षष्ठीअरिष्टभर्मणायाः अरिष्टभर्मणयोः अरिष्टभर्मणानाम्
सप्तमीअरिष्टभर्मणायाम् अरिष्टभर्मणयोः अरिष्टभर्मणासु

अव्यय ॰अरिष्टभर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria