Declension table of ?arhitavyā

Deva

FeminineSingularDualPlural
Nominativearhitavyā arhitavye arhitavyāḥ
Vocativearhitavye arhitavye arhitavyāḥ
Accusativearhitavyām arhitavye arhitavyāḥ
Instrumentalarhitavyayā arhitavyābhyām arhitavyābhiḥ
Dativearhitavyāyai arhitavyābhyām arhitavyābhyaḥ
Ablativearhitavyāyāḥ arhitavyābhyām arhitavyābhyaḥ
Genitivearhitavyāyāḥ arhitavyayoḥ arhitavyānām
Locativearhitavyāyām arhitavyayoḥ arhitavyāsu

Adverb -arhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria