Declension table of ?arhitavya

Deva

NeuterSingularDualPlural
Nominativearhitavyam arhitavye arhitavyāni
Vocativearhitavya arhitavye arhitavyāni
Accusativearhitavyam arhitavye arhitavyāni
Instrumentalarhitavyena arhitavyābhyām arhitavyaiḥ
Dativearhitavyāya arhitavyābhyām arhitavyebhyaḥ
Ablativearhitavyāt arhitavyābhyām arhitavyebhyaḥ
Genitivearhitavyasya arhitavyayoḥ arhitavyānām
Locativearhitavye arhitavyayoḥ arhitavyeṣu

Compound arhitavya -

Adverb -arhitavyam -arhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria