Declension table of ?arhitavya

Deva

MasculineSingularDualPlural
Nominativearhitavyaḥ arhitavyau arhitavyāḥ
Vocativearhitavya arhitavyau arhitavyāḥ
Accusativearhitavyam arhitavyau arhitavyān
Instrumentalarhitavyena arhitavyābhyām arhitavyaiḥ arhitavyebhiḥ
Dativearhitavyāya arhitavyābhyām arhitavyebhyaḥ
Ablativearhitavyāt arhitavyābhyām arhitavyebhyaḥ
Genitivearhitavyasya arhitavyayoḥ arhitavyānām
Locativearhitavye arhitavyayoḥ arhitavyeṣu

Compound arhitavya -

Adverb -arhitavyam -arhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria