Declension table of ?arhitavat

Deva

MasculineSingularDualPlural
Nominativearhitavān arhitavantau arhitavantaḥ
Vocativearhitavan arhitavantau arhitavantaḥ
Accusativearhitavantam arhitavantau arhitavataḥ
Instrumentalarhitavatā arhitavadbhyām arhitavadbhiḥ
Dativearhitavate arhitavadbhyām arhitavadbhyaḥ
Ablativearhitavataḥ arhitavadbhyām arhitavadbhyaḥ
Genitivearhitavataḥ arhitavatoḥ arhitavatām
Locativearhitavati arhitavatoḥ arhitavatsu

Compound arhitavat -

Adverb -arhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria