Declension table of ?arhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearhiṣyamāṇam arhiṣyamāṇe arhiṣyamāṇāni
Vocativearhiṣyamāṇa arhiṣyamāṇe arhiṣyamāṇāni
Accusativearhiṣyamāṇam arhiṣyamāṇe arhiṣyamāṇāni
Instrumentalarhiṣyamāṇena arhiṣyamāṇābhyām arhiṣyamāṇaiḥ
Dativearhiṣyamāṇāya arhiṣyamāṇābhyām arhiṣyamāṇebhyaḥ
Ablativearhiṣyamāṇāt arhiṣyamāṇābhyām arhiṣyamāṇebhyaḥ
Genitivearhiṣyamāṇasya arhiṣyamāṇayoḥ arhiṣyamāṇānām
Locativearhiṣyamāṇe arhiṣyamāṇayoḥ arhiṣyamāṇeṣu

Compound arhiṣyamāṇa -

Adverb -arhiṣyamāṇam -arhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria