सुबन्तावली ?अर्हिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्हिष्यमाणः अर्हिष्यमाणौ अर्हिष्यमाणाः
सम्बोधनम्अर्हिष्यमाण अर्हिष्यमाणौ अर्हिष्यमाणाः
द्वितीयाअर्हिष्यमाणम् अर्हिष्यमाणौ अर्हिष्यमाणान्
तृतीयाअर्हिष्यमाणेन अर्हिष्यमाणाभ्याम् अर्हिष्यमाणैः अर्हिष्यमाणेभिः
चतुर्थीअर्हिष्यमाणाय अर्हिष्यमाणाभ्याम् अर्हिष्यमाणेभ्यः
पञ्चमीअर्हिष्यमाणात् अर्हिष्यमाणाभ्याम् अर्हिष्यमाणेभ्यः
षष्ठीअर्हिष्यमाणस्य अर्हिष्यमाणयोः अर्हिष्यमाणानाम्
सप्तमीअर्हिष्यमाणे अर्हिष्यमाणयोः अर्हिष्यमाणेषु

समास अर्हिष्यमाण

अव्यय ॰अर्हिष्यमाणम् ॰अर्हिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria