Declension table of ?arhayitavyā

Deva

FeminineSingularDualPlural
Nominativearhayitavyā arhayitavye arhayitavyāḥ
Vocativearhayitavye arhayitavye arhayitavyāḥ
Accusativearhayitavyām arhayitavye arhayitavyāḥ
Instrumentalarhayitavyayā arhayitavyābhyām arhayitavyābhiḥ
Dativearhayitavyāyai arhayitavyābhyām arhayitavyābhyaḥ
Ablativearhayitavyāyāḥ arhayitavyābhyām arhayitavyābhyaḥ
Genitivearhayitavyāyāḥ arhayitavyayoḥ arhayitavyānām
Locativearhayitavyāyām arhayitavyayoḥ arhayitavyāsu

Adverb -arhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria