Declension table of ?arhayitavya

Deva

MasculineSingularDualPlural
Nominativearhayitavyaḥ arhayitavyau arhayitavyāḥ
Vocativearhayitavya arhayitavyau arhayitavyāḥ
Accusativearhayitavyam arhayitavyau arhayitavyān
Instrumentalarhayitavyena arhayitavyābhyām arhayitavyaiḥ arhayitavyebhiḥ
Dativearhayitavyāya arhayitavyābhyām arhayitavyebhyaḥ
Ablativearhayitavyāt arhayitavyābhyām arhayitavyebhyaḥ
Genitivearhayitavyasya arhayitavyayoḥ arhayitavyānām
Locativearhayitavye arhayitavyayoḥ arhayitavyeṣu

Compound arhayitavya -

Adverb -arhayitavyam -arhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria