Declension table of ?arhayiṣyat

Deva

NeuterSingularDualPlural
Nominativearhayiṣyat arhayiṣyantī arhayiṣyatī arhayiṣyanti
Vocativearhayiṣyat arhayiṣyantī arhayiṣyatī arhayiṣyanti
Accusativearhayiṣyat arhayiṣyantī arhayiṣyatī arhayiṣyanti
Instrumentalarhayiṣyatā arhayiṣyadbhyām arhayiṣyadbhiḥ
Dativearhayiṣyate arhayiṣyadbhyām arhayiṣyadbhyaḥ
Ablativearhayiṣyataḥ arhayiṣyadbhyām arhayiṣyadbhyaḥ
Genitivearhayiṣyataḥ arhayiṣyatoḥ arhayiṣyatām
Locativearhayiṣyati arhayiṣyatoḥ arhayiṣyatsu

Adverb -arhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria