सुबन्तावली ?अर्हयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्हयिष्यन्ती अर्हयिष्यन्त्यौ अर्हयिष्यन्त्यः
सम्बोधनम्अर्हयिष्यन्ति अर्हयिष्यन्त्यौ अर्हयिष्यन्त्यः
द्वितीयाअर्हयिष्यन्तीम् अर्हयिष्यन्त्यौ अर्हयिष्यन्तीः
तृतीयाअर्हयिष्यन्त्या अर्हयिष्यन्तीभ्याम् अर्हयिष्यन्तीभिः
चतुर्थीअर्हयिष्यन्त्यै अर्हयिष्यन्तीभ्याम् अर्हयिष्यन्तीभ्यः
पञ्चमीअर्हयिष्यन्त्याः अर्हयिष्यन्तीभ्याम् अर्हयिष्यन्तीभ्यः
षष्ठीअर्हयिष्यन्त्याः अर्हयिष्यन्त्योः अर्हयिष्यन्तीनाम्
सप्तमीअर्हयिष्यन्त्याम् अर्हयिष्यन्त्योः अर्हयिष्यन्तीषु

समास अर्हयिष्यन्ति अर्हयिष्यन्ती

अव्यय ॰अर्हयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria