सुबन्तावली ?अर्हयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्हयिष्यमाणः अर्हयिष्यमाणौ अर्हयिष्यमाणाः
सम्बोधनम्अर्हयिष्यमाण अर्हयिष्यमाणौ अर्हयिष्यमाणाः
द्वितीयाअर्हयिष्यमाणम् अर्हयिष्यमाणौ अर्हयिष्यमाणान्
तृतीयाअर्हयिष्यमाणेन अर्हयिष्यमाणाभ्याम् अर्हयिष्यमाणैः अर्हयिष्यमाणेभिः
चतुर्थीअर्हयिष्यमाणाय अर्हयिष्यमाणाभ्याम् अर्हयिष्यमाणेभ्यः
पञ्चमीअर्हयिष्यमाणात् अर्हयिष्यमाणाभ्याम् अर्हयिष्यमाणेभ्यः
षष्ठीअर्हयिष्यमाणस्य अर्हयिष्यमाणयोः अर्हयिष्यमाणानाम्
सप्तमीअर्हयिष्यमाणे अर्हयिष्यमाणयोः अर्हयिष्यमाणेषु

समास अर्हयिष्यमाण

अव्यय ॰अर्हयिष्यमाणम् ॰अर्हयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria