Declension table of ?arhayamāṇa

Deva

NeuterSingularDualPlural
Nominativearhayamāṇam arhayamāṇe arhayamāṇāni
Vocativearhayamāṇa arhayamāṇe arhayamāṇāni
Accusativearhayamāṇam arhayamāṇe arhayamāṇāni
Instrumentalarhayamāṇena arhayamāṇābhyām arhayamāṇaiḥ
Dativearhayamāṇāya arhayamāṇābhyām arhayamāṇebhyaḥ
Ablativearhayamāṇāt arhayamāṇābhyām arhayamāṇebhyaḥ
Genitivearhayamāṇasya arhayamāṇayoḥ arhayamāṇānām
Locativearhayamāṇe arhayamāṇayoḥ arhayamāṇeṣu

Compound arhayamāṇa -

Adverb -arhayamāṇam -arhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria