Declension table of ?arhantī

Deva

FeminineSingularDualPlural
Nominativearhantī arhantyau arhantyaḥ
Vocativearhanti arhantyau arhantyaḥ
Accusativearhantīm arhantyau arhantīḥ
Instrumentalarhantyā arhantībhyām arhantībhiḥ
Dativearhantyai arhantībhyām arhantībhyaḥ
Ablativearhantyāḥ arhantībhyām arhantībhyaḥ
Genitivearhantyāḥ arhantyoḥ arhantīnām
Locativearhantyām arhantyoḥ arhantīṣu

Compound arhanti - arhantī -

Adverb -arhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria