Declension table of ?arghyamāṇā

Deva

FeminineSingularDualPlural
Nominativearghyamāṇā arghyamāṇe arghyamāṇāḥ
Vocativearghyamāṇe arghyamāṇe arghyamāṇāḥ
Accusativearghyamāṇām arghyamāṇe arghyamāṇāḥ
Instrumentalarghyamāṇayā arghyamāṇābhyām arghyamāṇābhiḥ
Dativearghyamāṇāyai arghyamāṇābhyām arghyamāṇābhyaḥ
Ablativearghyamāṇāyāḥ arghyamāṇābhyām arghyamāṇābhyaḥ
Genitivearghyamāṇāyāḥ arghyamāṇayoḥ arghyamāṇānām
Locativearghyamāṇāyām arghyamāṇayoḥ arghyamāṇāsu

Adverb -arghyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria