Declension table of ?arghyamāṇa

Deva

NeuterSingularDualPlural
Nominativearghyamāṇam arghyamāṇe arghyamāṇāni
Vocativearghyamāṇa arghyamāṇe arghyamāṇāni
Accusativearghyamāṇam arghyamāṇe arghyamāṇāni
Instrumentalarghyamāṇena arghyamāṇābhyām arghyamāṇaiḥ
Dativearghyamāṇāya arghyamāṇābhyām arghyamāṇebhyaḥ
Ablativearghyamāṇāt arghyamāṇābhyām arghyamāṇebhyaḥ
Genitivearghyamāṇasya arghyamāṇayoḥ arghyamāṇānām
Locativearghyamāṇe arghyamāṇayoḥ arghyamāṇeṣu

Compound arghyamāṇa -

Adverb -arghyamāṇam -arghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria