Declension table of ?arghyamāṇa

Deva

MasculineSingularDualPlural
Nominativearghyamāṇaḥ arghyamāṇau arghyamāṇāḥ
Vocativearghyamāṇa arghyamāṇau arghyamāṇāḥ
Accusativearghyamāṇam arghyamāṇau arghyamāṇān
Instrumentalarghyamāṇena arghyamāṇābhyām arghyamāṇaiḥ arghyamāṇebhiḥ
Dativearghyamāṇāya arghyamāṇābhyām arghyamāṇebhyaḥ
Ablativearghyamāṇāt arghyamāṇābhyām arghyamāṇebhyaḥ
Genitivearghyamāṇasya arghyamāṇayoḥ arghyamāṇānām
Locativearghyamāṇe arghyamāṇayoḥ arghyamāṇeṣu

Compound arghyamāṇa -

Adverb -arghyamāṇam -arghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria