Declension table of ?arghitavya

Deva

NeuterSingularDualPlural
Nominativearghitavyam arghitavye arghitavyāni
Vocativearghitavya arghitavye arghitavyāni
Accusativearghitavyam arghitavye arghitavyāni
Instrumentalarghitavyena arghitavyābhyām arghitavyaiḥ
Dativearghitavyāya arghitavyābhyām arghitavyebhyaḥ
Ablativearghitavyāt arghitavyābhyām arghitavyebhyaḥ
Genitivearghitavyasya arghitavyayoḥ arghitavyānām
Locativearghitavye arghitavyayoḥ arghitavyeṣu

Compound arghitavya -

Adverb -arghitavyam -arghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria