Declension table of ?arghitavya

Deva

MasculineSingularDualPlural
Nominativearghitavyaḥ arghitavyau arghitavyāḥ
Vocativearghitavya arghitavyau arghitavyāḥ
Accusativearghitavyam arghitavyau arghitavyān
Instrumentalarghitavyena arghitavyābhyām arghitavyaiḥ arghitavyebhiḥ
Dativearghitavyāya arghitavyābhyām arghitavyebhyaḥ
Ablativearghitavyāt arghitavyābhyām arghitavyebhyaḥ
Genitivearghitavyasya arghitavyayoḥ arghitavyānām
Locativearghitavye arghitavyayoḥ arghitavyeṣu

Compound arghitavya -

Adverb -arghitavyam -arghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria