Declension table of ?arghitavatī

Deva

FeminineSingularDualPlural
Nominativearghitavatī arghitavatyau arghitavatyaḥ
Vocativearghitavati arghitavatyau arghitavatyaḥ
Accusativearghitavatīm arghitavatyau arghitavatīḥ
Instrumentalarghitavatyā arghitavatībhyām arghitavatībhiḥ
Dativearghitavatyai arghitavatībhyām arghitavatībhyaḥ
Ablativearghitavatyāḥ arghitavatībhyām arghitavatībhyaḥ
Genitivearghitavatyāḥ arghitavatyoḥ arghitavatīnām
Locativearghitavatyām arghitavatyoḥ arghitavatīṣu

Compound arghitavati - arghitavatī -

Adverb -arghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria