Declension table of ?arghitavat

Deva

NeuterSingularDualPlural
Nominativearghitavat arghitavantī arghitavatī arghitavanti
Vocativearghitavat arghitavantī arghitavatī arghitavanti
Accusativearghitavat arghitavantī arghitavatī arghitavanti
Instrumentalarghitavatā arghitavadbhyām arghitavadbhiḥ
Dativearghitavate arghitavadbhyām arghitavadbhyaḥ
Ablativearghitavataḥ arghitavadbhyām arghitavadbhyaḥ
Genitivearghitavataḥ arghitavatoḥ arghitavatām
Locativearghitavati arghitavatoḥ arghitavatsu

Adverb -arghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria