Declension table of ?arghitavat

Deva

MasculineSingularDualPlural
Nominativearghitavān arghitavantau arghitavantaḥ
Vocativearghitavan arghitavantau arghitavantaḥ
Accusativearghitavantam arghitavantau arghitavataḥ
Instrumentalarghitavatā arghitavadbhyām arghitavadbhiḥ
Dativearghitavate arghitavadbhyām arghitavadbhyaḥ
Ablativearghitavataḥ arghitavadbhyām arghitavadbhyaḥ
Genitivearghitavataḥ arghitavatoḥ arghitavatām
Locativearghitavati arghitavatoḥ arghitavatsu

Compound arghitavat -

Adverb -arghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria