Declension table of ?arghitā

Deva

FeminineSingularDualPlural
Nominativearghitā arghite arghitāḥ
Vocativearghite arghite arghitāḥ
Accusativearghitām arghite arghitāḥ
Instrumentalarghitayā arghitābhyām arghitābhiḥ
Dativearghitāyai arghitābhyām arghitābhyaḥ
Ablativearghitāyāḥ arghitābhyām arghitābhyaḥ
Genitivearghitāyāḥ arghitayoḥ arghitānām
Locativearghitāyām arghitayoḥ arghitāsu

Adverb -arghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria