Declension table of ?arghita

Deva

NeuterSingularDualPlural
Nominativearghitam arghite arghitāni
Vocativearghita arghite arghitāni
Accusativearghitam arghite arghitāni
Instrumentalarghitena arghitābhyām arghitaiḥ
Dativearghitāya arghitābhyām arghitebhyaḥ
Ablativearghitāt arghitābhyām arghitebhyaḥ
Genitivearghitasya arghitayoḥ arghitānām
Locativearghite arghitayoḥ arghiteṣu

Compound arghita -

Adverb -arghitam -arghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria