Declension table of ?arghita

Deva

MasculineSingularDualPlural
Nominativearghitaḥ arghitau arghitāḥ
Vocativearghita arghitau arghitāḥ
Accusativearghitam arghitau arghitān
Instrumentalarghitena arghitābhyām arghitaiḥ arghitebhiḥ
Dativearghitāya arghitābhyām arghitebhyaḥ
Ablativearghitāt arghitābhyām arghitebhyaḥ
Genitivearghitasya arghitayoḥ arghitānām
Locativearghite arghitayoḥ arghiteṣu

Compound arghita -

Adverb -arghitam -arghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria