Declension table of ?arghiṣyat

Deva

NeuterSingularDualPlural
Nominativearghiṣyat arghiṣyantī arghiṣyatī arghiṣyanti
Vocativearghiṣyat arghiṣyantī arghiṣyatī arghiṣyanti
Accusativearghiṣyat arghiṣyantī arghiṣyatī arghiṣyanti
Instrumentalarghiṣyatā arghiṣyadbhyām arghiṣyadbhiḥ
Dativearghiṣyate arghiṣyadbhyām arghiṣyadbhyaḥ
Ablativearghiṣyataḥ arghiṣyadbhyām arghiṣyadbhyaḥ
Genitivearghiṣyataḥ arghiṣyatoḥ arghiṣyatām
Locativearghiṣyati arghiṣyatoḥ arghiṣyatsu

Adverb -arghiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria