Declension table of ?arghat

Deva

MasculineSingularDualPlural
Nominativearghan arghantau arghantaḥ
Vocativearghan arghantau arghantaḥ
Accusativearghantam arghantau arghataḥ
Instrumentalarghatā arghadbhyām arghadbhiḥ
Dativearghate arghadbhyām arghadbhyaḥ
Ablativearghataḥ arghadbhyām arghadbhyaḥ
Genitivearghataḥ arghatoḥ arghatām
Locativearghati arghatoḥ arghatsu

Compound arghat -

Adverb -arghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria