Declension table of ?ardyamāna

Deva

NeuterSingularDualPlural
Nominativeardyamānam ardyamāne ardyamānāni
Vocativeardyamāna ardyamāne ardyamānāni
Accusativeardyamānam ardyamāne ardyamānāni
Instrumentalardyamānena ardyamānābhyām ardyamānaiḥ
Dativeardyamānāya ardyamānābhyām ardyamānebhyaḥ
Ablativeardyamānāt ardyamānābhyām ardyamānebhyaḥ
Genitiveardyamānasya ardyamānayoḥ ardyamānānām
Locativeardyamāne ardyamānayoḥ ardyamāneṣu

Compound ardyamāna -

Adverb -ardyamānam -ardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria