Declension table of ?arditavya

Deva

MasculineSingularDualPlural
Nominativearditavyaḥ arditavyau arditavyāḥ
Vocativearditavya arditavyau arditavyāḥ
Accusativearditavyam arditavyau arditavyān
Instrumentalarditavyena arditavyābhyām arditavyaiḥ arditavyebhiḥ
Dativearditavyāya arditavyābhyām arditavyebhyaḥ
Ablativearditavyāt arditavyābhyām arditavyebhyaḥ
Genitivearditavyasya arditavyayoḥ arditavyānām
Locativearditavye arditavyayoḥ arditavyeṣu

Compound arditavya -

Adverb -arditavyam -arditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria