Declension table of ?arditavat

Deva

MasculineSingularDualPlural
Nominativearditavān arditavantau arditavantaḥ
Vocativearditavan arditavantau arditavantaḥ
Accusativearditavantam arditavantau arditavataḥ
Instrumentalarditavatā arditavadbhyām arditavadbhiḥ
Dativearditavate arditavadbhyām arditavadbhyaḥ
Ablativearditavataḥ arditavadbhyām arditavadbhyaḥ
Genitivearditavataḥ arditavatoḥ arditavatām
Locativearditavati arditavatoḥ arditavatsu

Compound arditavat -

Adverb -arditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria