Declension table of ?ardiṣyat

Deva

NeuterSingularDualPlural
Nominativeardiṣyat ardiṣyantī ardiṣyatī ardiṣyanti
Vocativeardiṣyat ardiṣyantī ardiṣyatī ardiṣyanti
Accusativeardiṣyat ardiṣyantī ardiṣyatī ardiṣyanti
Instrumentalardiṣyatā ardiṣyadbhyām ardiṣyadbhiḥ
Dativeardiṣyate ardiṣyadbhyām ardiṣyadbhyaḥ
Ablativeardiṣyataḥ ardiṣyadbhyām ardiṣyadbhyaḥ
Genitiveardiṣyataḥ ardiṣyatoḥ ardiṣyatām
Locativeardiṣyati ardiṣyatoḥ ardiṣyatsu

Adverb -ardiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria