Declension table of ?ardiṣyat

Deva

MasculineSingularDualPlural
Nominativeardiṣyan ardiṣyantau ardiṣyantaḥ
Vocativeardiṣyan ardiṣyantau ardiṣyantaḥ
Accusativeardiṣyantam ardiṣyantau ardiṣyataḥ
Instrumentalardiṣyatā ardiṣyadbhyām ardiṣyadbhiḥ
Dativeardiṣyate ardiṣyadbhyām ardiṣyadbhyaḥ
Ablativeardiṣyataḥ ardiṣyadbhyām ardiṣyadbhyaḥ
Genitiveardiṣyataḥ ardiṣyatoḥ ardiṣyatām
Locativeardiṣyati ardiṣyatoḥ ardiṣyatsu

Compound ardiṣyat -

Adverb -ardiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria