सुबन्तावली ?अर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्दिष्यन्ती अर्दिष्यन्त्यौ अर्दिष्यन्त्यः
सम्बोधनम्अर्दिष्यन्ति अर्दिष्यन्त्यौ अर्दिष्यन्त्यः
द्वितीयाअर्दिष्यन्तीम् अर्दिष्यन्त्यौ अर्दिष्यन्तीः
तृतीयाअर्दिष्यन्त्या अर्दिष्यन्तीभ्याम् अर्दिष्यन्तीभिः
चतुर्थीअर्दिष्यन्त्यै अर्दिष्यन्तीभ्याम् अर्दिष्यन्तीभ्यः
पञ्चमीअर्दिष्यन्त्याः अर्दिष्यन्तीभ्याम् अर्दिष्यन्तीभ्यः
षष्ठीअर्दिष्यन्त्याः अर्दिष्यन्त्योः अर्दिष्यन्तीनाम्
सप्तमीअर्दिष्यन्त्याम् अर्दिष्यन्त्योः अर्दिष्यन्तीषु

समास अर्दिष्यन्ति अर्दिष्यन्ती

अव्यय ॰अर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria