Declension table of ?ardiṣyantī

Deva

FeminineSingularDualPlural
Nominativeardiṣyantī ardiṣyantyau ardiṣyantyaḥ
Vocativeardiṣyanti ardiṣyantyau ardiṣyantyaḥ
Accusativeardiṣyantīm ardiṣyantyau ardiṣyantīḥ
Instrumentalardiṣyantyā ardiṣyantībhyām ardiṣyantībhiḥ
Dativeardiṣyantyai ardiṣyantībhyām ardiṣyantībhyaḥ
Ablativeardiṣyantyāḥ ardiṣyantībhyām ardiṣyantībhyaḥ
Genitiveardiṣyantyāḥ ardiṣyantyoḥ ardiṣyantīnām
Locativeardiṣyantyām ardiṣyantyoḥ ardiṣyantīṣu

Compound ardiṣyanti - ardiṣyantī -

Adverb -ardiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria