Declension table of ?ardhyamānā

Deva

FeminineSingularDualPlural
Nominativeardhyamānā ardhyamāne ardhyamānāḥ
Vocativeardhyamāne ardhyamāne ardhyamānāḥ
Accusativeardhyamānām ardhyamāne ardhyamānāḥ
Instrumentalardhyamānayā ardhyamānābhyām ardhyamānābhiḥ
Dativeardhyamānāyai ardhyamānābhyām ardhyamānābhyaḥ
Ablativeardhyamānāyāḥ ardhyamānābhyām ardhyamānābhyaḥ
Genitiveardhyamānāyāḥ ardhyamānayoḥ ardhyamānānām
Locativeardhyamānāyām ardhyamānayoḥ ardhyamānāsu

Adverb -ardhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria