Declension table of ?ardhyamāna

Deva

NeuterSingularDualPlural
Nominativeardhyamānam ardhyamāne ardhyamānāni
Vocativeardhyamāna ardhyamāne ardhyamānāni
Accusativeardhyamānam ardhyamāne ardhyamānāni
Instrumentalardhyamānena ardhyamānābhyām ardhyamānaiḥ
Dativeardhyamānāya ardhyamānābhyām ardhyamānebhyaḥ
Ablativeardhyamānāt ardhyamānābhyām ardhyamānebhyaḥ
Genitiveardhyamānasya ardhyamānayoḥ ardhyamānānām
Locativeardhyamāne ardhyamānayoḥ ardhyamāneṣu

Compound ardhyamāna -

Adverb -ardhyamānam -ardhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria