Declension table of ?ardhyamāna

Deva

MasculineSingularDualPlural
Nominativeardhyamānaḥ ardhyamānau ardhyamānāḥ
Vocativeardhyamāna ardhyamānau ardhyamānāḥ
Accusativeardhyamānam ardhyamānau ardhyamānān
Instrumentalardhyamānena ardhyamānābhyām ardhyamānaiḥ ardhyamānebhiḥ
Dativeardhyamānāya ardhyamānābhyām ardhyamānebhyaḥ
Ablativeardhyamānāt ardhyamānābhyām ardhyamānebhyaḥ
Genitiveardhyamānasya ardhyamānayoḥ ardhyamānānām
Locativeardhyamāne ardhyamānayoḥ ardhyamāneṣu

Compound ardhyamāna -

Adverb -ardhyamānam -ardhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria