Declension table of ?ardhitavya

Deva

NeuterSingularDualPlural
Nominativeardhitavyam ardhitavye ardhitavyāni
Vocativeardhitavya ardhitavye ardhitavyāni
Accusativeardhitavyam ardhitavye ardhitavyāni
Instrumentalardhitavyena ardhitavyābhyām ardhitavyaiḥ
Dativeardhitavyāya ardhitavyābhyām ardhitavyebhyaḥ
Ablativeardhitavyāt ardhitavyābhyām ardhitavyebhyaḥ
Genitiveardhitavyasya ardhitavyayoḥ ardhitavyānām
Locativeardhitavye ardhitavyayoḥ ardhitavyeṣu

Compound ardhitavya -

Adverb -ardhitavyam -ardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria