Declension table of ?ardhitavya

Deva

MasculineSingularDualPlural
Nominativeardhitavyaḥ ardhitavyau ardhitavyāḥ
Vocativeardhitavya ardhitavyau ardhitavyāḥ
Accusativeardhitavyam ardhitavyau ardhitavyān
Instrumentalardhitavyena ardhitavyābhyām ardhitavyaiḥ ardhitavyebhiḥ
Dativeardhitavyāya ardhitavyābhyām ardhitavyebhyaḥ
Ablativeardhitavyāt ardhitavyābhyām ardhitavyebhyaḥ
Genitiveardhitavyasya ardhitavyayoḥ ardhitavyānām
Locativeardhitavye ardhitavyayoḥ ardhitavyeṣu

Compound ardhitavya -

Adverb -ardhitavyam -ardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria