Declension table of ?ardhitavatī

Deva

FeminineSingularDualPlural
Nominativeardhitavatī ardhitavatyau ardhitavatyaḥ
Vocativeardhitavati ardhitavatyau ardhitavatyaḥ
Accusativeardhitavatīm ardhitavatyau ardhitavatīḥ
Instrumentalardhitavatyā ardhitavatībhyām ardhitavatībhiḥ
Dativeardhitavatyai ardhitavatībhyām ardhitavatībhyaḥ
Ablativeardhitavatyāḥ ardhitavatībhyām ardhitavatībhyaḥ
Genitiveardhitavatyāḥ ardhitavatyoḥ ardhitavatīnām
Locativeardhitavatyām ardhitavatyoḥ ardhitavatīṣu

Compound ardhitavati - ardhitavatī -

Adverb -ardhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria