सुबन्तावली ?अर्धिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धिष्यन्ती अर्धिष्यन्त्यौ अर्धिष्यन्त्यः
सम्बोधनम्अर्धिष्यन्ति अर्धिष्यन्त्यौ अर्धिष्यन्त्यः
द्वितीयाअर्धिष्यन्तीम् अर्धिष्यन्त्यौ अर्धिष्यन्तीः
तृतीयाअर्धिष्यन्त्या अर्धिष्यन्तीभ्याम् अर्धिष्यन्तीभिः
चतुर्थीअर्धिष्यन्त्यै अर्धिष्यन्तीभ्याम् अर्धिष्यन्तीभ्यः
पञ्चमीअर्धिष्यन्त्याः अर्धिष्यन्तीभ्याम् अर्धिष्यन्तीभ्यः
षष्ठीअर्धिष्यन्त्याः अर्धिष्यन्त्योः अर्धिष्यन्तीनाम्
सप्तमीअर्धिष्यन्त्याम् अर्धिष्यन्त्योः अर्धिष्यन्तीषु

समास अर्धिष्यन्ति अर्धिष्यन्ती

अव्यय ॰अर्धिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria